संस्कृत शब्दरूप - शर्धितव्य (Samskrit Shabdroop - शर्धितव्य)

शर्धितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्धितव्यम्

शर्धितव्ये

शर्धितव्यानि

द्वितीया

शर्धितव्यम्

शर्धितव्ये

शर्धितव्यानि

तृतीया

शर्धितव्येन

शर्धितव्याभ्याम्

शर्धितव्यैः

चतुर्थी

शर्धितव्याय

शर्धितव्याभ्याम्

शर्धितव्येभ्यः

पञ्चमी

शर्धितव्यात् / शर्धितव्याद्

शर्धितव्याभ्याम्

शर्धितव्येभ्यः

षष्ठी

शर्धितव्यस्य

शर्धितव्ययोः

शर्धितव्यानाम्

सप्तमी

शर्धितव्ये

शर्धितव्ययोः

शर्धितव्येषु

सम्बोधनम्

हे शर्धितव्य !

हे शर्धितव्ये !

हे शर्धितव्यानि !