पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - शर्ब (Samskrit Shabdroop - शर्ब)

शर्ब

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्बम्शर्बेशर्बाणि
द्वितीयाशर्बम्शर्बेशर्बाणि
तृतीयाशर्बेणशर्बाभ्याम्शर्बैः
चतुर्थीशर्बायशर्बाभ्याम्शर्बेभ्यः
पञ्चमीशर्बात् / शर्बाद्शर्बाभ्याम्शर्बेभ्यः
षष्ठीशर्बस्यशर्बयोःशर्बाणाम्
सप्तमीशर्बेशर्बयोःशर्बेषु
सम्बोधनम्हे शर्ब !हे शर्बे !हे शर्बाणि !