Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्ब (Samskrit Shabdroop - शर्ब)

शर्ब

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्बम्शर्बेशर्बाणि
द्वितीया (to)शर्बम्शर्बेशर्बाणि
तृतीया (by/with/through)शर्बेणशर्बाभ्याम्शर्बैः
चतुर्थी (to/for)शर्बायशर्बाभ्याम्शर्बेभ्यः
पञ्चमी (from)शर्बात् / शर्बाद्शर्बाभ्याम्शर्बेभ्यः
षष्ठी (of/'s)शर्बस्यशर्बयोःशर्बाणाम्
सप्तमी (in/on/at/among)शर्बेशर्बयोःशर्बेषु
सम्बोधनम् (O!)हे शर्ब !हे शर्बे !हे शर्बाणि !