संस्कृत शब्दरूप - शर्ब (Samskrit Shabdroop - शर्ब)

शर्ब

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्बम्

शर्बे

शर्बाणि

द्वितीया

शर्बम्

शर्बे

शर्बाणि

तृतीया

शर्बेण

शर्बाभ्याम्

शर्बैः

चतुर्थी

शर्बाय

शर्बाभ्याम्

शर्बेभ्यः

पञ्चमी

शर्बात् / शर्बाद्

शर्बाभ्याम्

शर्बेभ्यः

षष्ठी

शर्बस्य

शर्बयोः

शर्बाणाम्

सप्तमी

शर्बे

शर्बयोः

शर्बेषु

सम्बोधनम्

हे शर्ब !

हे शर्बे !

हे शर्बाणि !