Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्धित (Samskrit Shabdroop - शर्धित)

शर्धित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्धितम्शर्धितेशर्धितानि
द्वितीया (to)शर्धितम्शर्धितेशर्धितानि
तृतीया (by/with/through)शर्धितेनशर्धिताभ्याम्शर्धितैः
चतुर्थी (to/for)शर्धितायशर्धिताभ्याम्शर्धितेभ्यः
पञ्चमी (from)शर्धितात् / शर्धिताद्शर्धिताभ्याम्शर्धितेभ्यः
षष्ठी (of/'s)शर्धितस्यशर्धितयोःशर्धितानाम्
सप्तमी (in/on/at/among)शर्धितेशर्धितयोःशर्धितेषु
सम्बोधनम् (O!)हे शर्धित !हे शर्धिते !हे शर्धितानि !