संस्कृत शब्दरूप - शर्धित (Samskrit Shabdroop - शर्धित)

शर्धित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्धितम्

शर्धिते

शर्धितानि

द्वितीया

शर्धितम्

शर्धिते

शर्धितानि

तृतीया

शर्धितेन

शर्धिताभ्याम्

शर्धितैः

चतुर्थी

शर्धिताय

शर्धिताभ्याम्

शर्धितेभ्यः

पञ्चमी

शर्धितात् / शर्धिताद्

शर्धिताभ्याम्

शर्धितेभ्यः

षष्ठी

शर्धितस्य

शर्धितयोः

शर्धितानाम्

सप्तमी

शर्धिते

शर्धितयोः

शर्धितेषु

सम्बोधनम्

हे शर्धित !

हे शर्धिते !

हे शर्धितानि !