संस्कृत शब्दरूप - शर्धयितव्य (Samskrit Shabdroop - शर्धयितव्य)
शर्धयितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | शर्धयितव्यम् | शर्धयितव्ये | शर्धयितव्यानि |
द्वितीया (to) | शर्धयितव्यम् | शर्धयितव्ये | शर्धयितव्यानि |
तृतीया (by/with/through) | शर्धयितव्येन | शर्धयितव्याभ्याम् | शर्धयितव्यैः |
चतुर्थी (to/for) | शर्धयितव्याय | शर्धयितव्याभ्याम् | शर्धयितव्येभ्यः |
पञ्चमी (from) | शर्धयितव्यात् / शर्धयितव्याद् | शर्धयितव्याभ्याम् | शर्धयितव्येभ्यः |
षष्ठी (of/'s) | शर्धयितव्यस्य | शर्धयितव्ययोः | शर्धयितव्यानाम् |
सप्तमी (in/on/at/among) | शर्धयितव्ये | शर्धयितव्ययोः | शर्धयितव्येषु |
सम्बोधनम् (O!) | हे शर्धयितव्य ! | हे शर्धयितव्ये ! | हे शर्धयितव्यानि ! |