Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्धयितव्य (Samskrit Shabdroop - शर्धयितव्य)

शर्धयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्धयितव्यम्शर्धयितव्येशर्धयितव्यानि
द्वितीया (to)शर्धयितव्यम्शर्धयितव्येशर्धयितव्यानि
तृतीया (by/with/through)शर्धयितव्येनशर्धयितव्याभ्याम्शर्धयितव्यैः
चतुर्थी (to/for)शर्धयितव्यायशर्धयितव्याभ्याम्शर्धयितव्येभ्यः
पञ्चमी (from)शर्धयितव्यात् / शर्धयितव्याद्शर्धयितव्याभ्याम्शर्धयितव्येभ्यः
षष्ठी (of/'s)शर्धयितव्यस्यशर्धयितव्ययोःशर्धयितव्यानाम्
सप्तमी (in/on/at/among)शर्धयितव्येशर्धयितव्ययोःशर्धयितव्येषु
सम्बोधनम् (O!)हे शर्धयितव्य !हे शर्धयितव्ये !हे शर्धयितव्यानि !