संस्कृत शब्दरूप - शर्धयितव्य (Samskrit Shabdroop - शर्धयितव्य)

शर्धयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्धयितव्यम्

शर्धयितव्ये

शर्धयितव्यानि

द्वितीया

शर्धयितव्यम्

शर्धयितव्ये

शर्धयितव्यानि

तृतीया

शर्धयितव्येन

शर्धयितव्याभ्याम्

शर्धयितव्यैः

चतुर्थी

शर्धयितव्याय

शर्धयितव्याभ्याम्

शर्धयितव्येभ्यः

पञ्चमी

शर्धयितव्यात् / शर्धयितव्याद्

शर्धयितव्याभ्याम्

शर्धयितव्येभ्यः

षष्ठी

शर्धयितव्यस्य

शर्धयितव्ययोः

शर्धयितव्यानाम्

सप्तमी

शर्धयितव्ये

शर्धयितव्ययोः

शर्धयितव्येषु

सम्बोधनम्

हे शर्धयितव्य !

हे शर्धयितव्ये !

हे शर्धयितव्यानि !