संस्कृत शब्दरूप - शर्धयमान (Samskrit Shabdroop - शर्धयमान)

शर्धयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्धयमानम्

शर्धयमाने

शर्धयमानानि

द्वितीया

शर्धयमानम्

शर्धयमाने

शर्धयमानानि

तृतीया

शर्धयमानेन

शर्धयमानाभ्याम्

शर्धयमानैः

चतुर्थी

शर्धयमानाय

शर्धयमानाभ्याम्

शर्धयमानेभ्यः

पञ्चमी

शर्धयमानात् / शर्धयमानाद्

शर्धयमानाभ्याम्

शर्धयमानेभ्यः

षष्ठी

शर्धयमानस्य

शर्धयमानयोः

शर्धयमानानाम्

सप्तमी

शर्धयमाने

शर्धयमानयोः

शर्धयमानेषु

सम्बोधनम्

हे शर्धयमान !

हे शर्धयमाने !

हे शर्धयमानानि !