Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्धमान (Samskrit Shabdroop - शर्धमान)

शर्धमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्धमानम्शर्धमानेशर्धमानानि
द्वितीया (to)शर्धमानम्शर्धमानेशर्धमानानि
तृतीया (by/with/through)शर्धमानेनशर्धमानाभ्याम्शर्धमानैः
चतुर्थी (to/for)शर्धमानायशर्धमानाभ्याम्शर्धमानेभ्यः
पञ्चमी (from)शर्धमानात् / शर्धमानाद्शर्धमानाभ्याम्शर्धमानेभ्यः
षष्ठी (of/'s)शर्धमानस्यशर्धमानयोःशर्धमानानाम्
सप्तमी (in/on/at/among)शर्धमानेशर्धमानयोःशर्धमानेषु
सम्बोधनम् (O!)हे शर्धमान !हे शर्धमाने !हे शर्धमानानि !