संस्कृत शब्दरूप - शर्धमान (Samskrit Shabdroop - शर्धमान)

शर्धमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्धमानम्

शर्धमाने

शर्धमानानि

द्वितीया

शर्धमानम्

शर्धमाने

शर्धमानानि

तृतीया

शर्धमानेन

शर्धमानाभ्याम्

शर्धमानैः

चतुर्थी

शर्धमानाय

शर्धमानाभ्याम्

शर्धमानेभ्यः

पञ्चमी

शर्धमानात् / शर्धमानाद्

शर्धमानाभ्याम्

शर्धमानेभ्यः

षष्ठी

शर्धमानस्य

शर्धमानयोः

शर्धमानानाम्

सप्तमी

शर्धमाने

शर्धमानयोः

शर्धमानेषु

सम्बोधनम्

हे शर्धमान !

हे शर्धमाने !

हे शर्धमानानि !