Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्धनीय (Samskrit Shabdroop - शर्धनीय)

शर्धनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्धनीयम्शर्धनीयेशर्धनीयानि
द्वितीया (to)शर्धनीयम्शर्धनीयेशर्धनीयानि
तृतीया (by/with/through)शर्धनीयेनशर्धनीयाभ्याम्शर्धनीयैः
चतुर्थी (to/for)शर्धनीयायशर्धनीयाभ्याम्शर्धनीयेभ्यः
पञ्चमी (from)शर्धनीयात् / शर्धनीयाद्शर्धनीयाभ्याम्शर्धनीयेभ्यः
षष्ठी (of/'s)शर्धनीयस्यशर्धनीययोःशर्धनीयानाम्
सप्तमी (in/on/at/among)शर्धनीयेशर्धनीययोःशर्धनीयेषु
सम्बोधनम् (O!)हे शर्धनीय !हे शर्धनीये !हे शर्धनीयानि !