संस्कृत शब्दरूप - शर्धनीय (Samskrit Shabdroop - शर्धनीय)

शर्धनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्धनीयम्

शर्धनीये

शर्धनीयानि

द्वितीया

शर्धनीयम्

शर्धनीये

शर्धनीयानि

तृतीया

शर्धनीयेन

शर्धनीयाभ्याम्

शर्धनीयैः

चतुर्थी

शर्धनीयाय

शर्धनीयाभ्याम्

शर्धनीयेभ्यः

पञ्चमी

शर्धनीयात् / शर्धनीयाद्

शर्धनीयाभ्याम्

शर्धनीयेभ्यः

षष्ठी

शर्धनीयस्य

शर्धनीययोः

शर्धनीयानाम्

सप्तमी

शर्धनीये

शर्धनीययोः

शर्धनीयेषु

सम्बोधनम्

हे शर्धनीय !

हे शर्धनीये !

हे शर्धनीयानि !