संस्कृत शब्दरूप - शर्धन (Samskrit Shabdroop - शर्धन)

शर्धन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्धनम्

शर्धने

शर्धनानि

द्वितीया

शर्धनम्

शर्धने

शर्धनानि

तृतीया

शर्धनेन

शर्धनाभ्याम्

शर्धनैः

चतुर्थी

शर्धनाय

शर्धनाभ्याम्

शर्धनेभ्यः

पञ्चमी

शर्धनात् / शर्धनाद्

शर्धनाभ्याम्

शर्धनेभ्यः

षष्ठी

शर्धनस्य

शर्धनयोः

शर्धनानाम्

सप्तमी

शर्धने

शर्धनयोः

शर्धनेषु

सम्बोधनम्

हे शर्धन !

हे शर्धने !

हे शर्धनानि !