संस्कृत शब्दरूप - शर्धक (Samskrit Shabdroop - शर्धक)

शर्धक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्धकम्

शर्धके

शर्धकानि

द्वितीया

शर्धकम्

शर्धके

शर्धकानि

तृतीया

शर्धकेन

शर्धकाभ्याम्

शर्धकैः

चतुर्थी

शर्धकाय

शर्धकाभ्याम्

शर्धकेभ्यः

पञ्चमी

शर्धकात् / शर्धकाद्

शर्धकाभ्याम्

शर्धकेभ्यः

षष्ठी

शर्धकस्य

शर्धकयोः

शर्धकानाम्

सप्तमी

शर्धके

शर्धकयोः

शर्धकेषु

सम्बोधनम्

हे शर्धक !

हे शर्धके !

हे शर्धकानि !