Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्धक (Samskrit Shabdroop - शर्धक)

शर्धक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्धकम्शर्धकेशर्धकानि
द्वितीया (to)शर्धकम्शर्धकेशर्धकानि
तृतीया (by/with/through)शर्धकेनशर्धकाभ्याम्शर्धकैः
चतुर्थी (to/for)शर्धकायशर्धकाभ्याम्शर्धकेभ्यः
पञ्चमी (from)शर्धकात् / शर्धकाद्शर्धकाभ्याम्शर्धकेभ्यः
षष्ठी (of/'s)शर्धकस्यशर्धकयोःशर्धकानाम्
सप्तमी (in/on/at/among)शर्धकेशर्धकयोःशर्धकेषु
सम्बोधनम् (O!)हे शर्धक !हे शर्धके !हे शर्धकानि !