संस्कृत शब्दरूप - शर्बितव्य (Samskrit Shabdroop - शर्बितव्य)
शर्बितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | शर्बितव्यम् | शर्बितव्ये | शर्बितव्यानि |
द्वितीया (to) | शर्बितव्यम् | शर्बितव्ये | शर्बितव्यानि |
तृतीया (by/with/through) | शर्बितव्येन | शर्बितव्याभ्याम् | शर्बितव्यैः |
चतुर्थी (to/for) | शर्बितव्याय | शर्बितव्याभ्याम् | शर्बितव्येभ्यः |
पञ्चमी (from) | शर्बितव्यात् / शर्बितव्याद् | शर्बितव्याभ्याम् | शर्बितव्येभ्यः |
षष्ठी (of/'s) | शर्बितव्यस्य | शर्बितव्ययोः | शर्बितव्यानाम् |
सप्तमी (in/on/at/among) | शर्बितव्ये | शर्बितव्ययोः | शर्बितव्येषु |
सम्बोधनम् (O!) | हे शर्बितव्य ! | हे शर्बितव्ये ! | हे शर्बितव्यानि ! |