संस्कृत शब्दरूप - शर्बितव्य (Samskrit Shabdroop - शर्बितव्य)

शर्बितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्बितव्यम्

शर्बितव्ये

शर्बितव्यानि

द्वितीया

शर्बितव्यम्

शर्बितव्ये

शर्बितव्यानि

तृतीया

शर्बितव्येन

शर्बितव्याभ्याम्

शर्बितव्यैः

चतुर्थी

शर्बितव्याय

शर्बितव्याभ्याम्

शर्बितव्येभ्यः

पञ्चमी

शर्बितव्यात् / शर्बितव्याद्

शर्बितव्याभ्याम्

शर्बितव्येभ्यः

षष्ठी

शर्बितव्यस्य

शर्बितव्ययोः

शर्बितव्यानाम्

सप्तमी

शर्बितव्ये

शर्बितव्ययोः

शर्बितव्येषु

सम्बोधनम्

हे शर्बितव्य !

हे शर्बितव्ये !

हे शर्बितव्यानि !