Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्बितव्य (Samskrit Shabdroop - शर्बितव्य)

शर्बितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्बितव्यम्शर्बितव्येशर्बितव्यानि
द्वितीया (to)शर्बितव्यम्शर्बितव्येशर्बितव्यानि
तृतीया (by/with/through)शर्बितव्येनशर्बितव्याभ्याम्शर्बितव्यैः
चतुर्थी (to/for)शर्बितव्यायशर्बितव्याभ्याम्शर्बितव्येभ्यः
पञ्चमी (from)शर्बितव्यात् / शर्बितव्याद्शर्बितव्याभ्याम्शर्बितव्येभ्यः
षष्ठी (of/'s)शर्बितव्यस्यशर्बितव्ययोःशर्बितव्यानाम्
सप्तमी (in/on/at/among)शर्बितव्येशर्बितव्ययोःशर्बितव्येषु
सम्बोधनम् (O!)हे शर्बितव्य !हे शर्बितव्ये !हे शर्बितव्यानि !