Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्बित (Samskrit Shabdroop - शर्बित)

शर्बित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्बितम्शर्बितेशर्बितानि
द्वितीया (to)शर्बितम्शर्बितेशर्बितानि
तृतीया (by/with/through)शर्बितेनशर्बिताभ्याम्शर्बितैः
चतुर्थी (to/for)शर्बितायशर्बिताभ्याम्शर्बितेभ्यः
पञ्चमी (from)शर्बितात् / शर्बिताद्शर्बिताभ्याम्शर्बितेभ्यः
षष्ठी (of/'s)शर्बितस्यशर्बितयोःशर्बितानाम्
सप्तमी (in/on/at/among)शर्बितेशर्बितयोःशर्बितेषु
सम्बोधनम् (O!)हे शर्बित !हे शर्बिते !हे शर्बितानि !