संस्कृत शब्दरूप - शर्बित (Samskrit Shabdroop - शर्बित)

शर्बित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्बितम्

शर्बिते

शर्बितानि

द्वितीया

शर्बितम्

शर्बिते

शर्बितानि

तृतीया

शर्बितेन

शर्बिताभ्याम्

शर्बितैः

चतुर्थी

शर्बिताय

शर्बिताभ्याम्

शर्बितेभ्यः

पञ्चमी

शर्बितात् / शर्बिताद्

शर्बिताभ्याम्

शर्बितेभ्यः

षष्ठी

शर्बितस्य

शर्बितयोः

शर्बितानाम्

सप्तमी

शर्बिते

शर्बितयोः

शर्बितेषु

सम्बोधनम्

हे शर्बित !

हे शर्बिते !

हे शर्बितानि !