संस्कृत शब्दरूप - शर्बणीय (Samskrit Shabdroop - शर्बणीय)

शर्बणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्बणीयम्

शर्बणीये

शर्बणीयानि

द्वितीया

शर्बणीयम्

शर्बणीये

शर्बणीयानि

तृतीया

शर्बणीयेन

शर्बणीयाभ्याम्

शर्बणीयैः

चतुर्थी

शर्बणीयाय

शर्बणीयाभ्याम्

शर्बणीयेभ्यः

पञ्चमी

शर्बणीयात् / शर्बणीयाद्

शर्बणीयाभ्याम्

शर्बणीयेभ्यः

षष्ठी

शर्बणीयस्य

शर्बणीययोः

शर्बणीयानाम्

सप्तमी

शर्बणीये

शर्बणीययोः

शर्बणीयेषु

सम्बोधनम्

हे शर्बणीय !

हे शर्बणीये !

हे शर्बणीयानि !