संस्कृत शब्दरूप - शर्बण (Samskrit Shabdroop - शर्बण)

शर्बण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्बणम्

शर्बणे

शर्बणानि

द्वितीया

शर्बणम्

शर्बणे

शर्बणानि

तृतीया

शर्बणेन

शर्बणाभ्याम्

शर्बणैः

चतुर्थी

शर्बणाय

शर्बणाभ्याम्

शर्बणेभ्यः

पञ्चमी

शर्बणात् / शर्बणाद्

शर्बणाभ्याम्

शर्बणेभ्यः

षष्ठी

शर्बणस्य

शर्बणयोः

शर्बणानाम्

सप्तमी

शर्बणे

शर्बणयोः

शर्बणेषु

सम्बोधनम्

हे शर्बण !

हे शर्बणे !

हे शर्बणानि !