Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्बण (Samskrit Shabdroop - शर्बण)

शर्बण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्बणम्शर्बणेशर्बणानि
द्वितीया (to)शर्बणम्शर्बणेशर्बणानि
तृतीया (by/with/through)शर्बणेनशर्बणाभ्याम्शर्बणैः
चतुर्थी (to/for)शर्बणायशर्बणाभ्याम्शर्बणेभ्यः
पञ्चमी (from)शर्बणात् / शर्बणाद्शर्बणाभ्याम्शर्बणेभ्यः
षष्ठी (of/'s)शर्बणस्यशर्बणयोःशर्बणानाम्
सप्तमी (in/on/at/among)शर्बणेशर्बणयोःशर्बणेषु
सम्बोधनम् (O!)हे शर्बण !हे शर्बणे !हे शर्बणानि !