Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्बक (Samskrit Shabdroop - शर्बक)

शर्बक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्बकम्शर्बकेशर्बकाणि
द्वितीया (to)शर्बकम्शर्बकेशर्बकाणि
तृतीया (by/with/through)शर्बकेणशर्बकाभ्याम्शर्बकैः
चतुर्थी (to/for)शर्बकायशर्बकाभ्याम्शर्बकेभ्यः
पञ्चमी (from)शर्बकात् / शर्बकाद्शर्बकाभ्याम्शर्बकेभ्यः
षष्ठी (of/'s)शर्बकस्यशर्बकयोःशर्बकाणाम्
सप्तमी (in/on/at/among)शर्बकेशर्बकयोःशर्बकेषु
सम्बोधनम् (O!)हे शर्बक !हे शर्बके !हे शर्बकाणि !