संस्कृत शब्दरूप - शर्बक (Samskrit Shabdroop - शर्बक)

शर्बक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्बकम्

शर्बके

शर्बकाणि

द्वितीया

शर्बकम्

शर्बके

शर्बकाणि

तृतीया

शर्बकेण

शर्बकाभ्याम्

शर्बकैः

चतुर्थी

शर्बकाय

शर्बकाभ्याम्

शर्बकेभ्यः

पञ्चमी

शर्बकात् / शर्बकाद्

शर्बकाभ्याम्

शर्बकेभ्यः

षष्ठी

शर्बकस्य

शर्बकयोः

शर्बकाणाम्

सप्तमी

शर्बके

शर्बकयोः

शर्बकेषु

सम्बोधनम्

हे शर्बक !

हे शर्बके !

हे शर्बकाणि !