संस्कृत शब्दरूप - शरण्य (Samskrit Shabdroop - शरण्य)

शरण्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शरण्यम्

शरण्ये

शरण्यानि

द्वितीया

शरण्यम्

शरण्ये

शरण्यानि

तृतीया

शरण्येन

शरण्याभ्याम्

शरण्यैः

चतुर्थी

शरण्याय

शरण्याभ्याम्

शरण्येभ्यः

पञ्चमी

शरण्यात् / शरण्याद्

शरण्याभ्याम्

शरण्येभ्यः

षष्ठी

शरण्यस्य

शरण्ययोः

शरण्यानाम्

सप्तमी

शरण्ये

शरण्ययोः

शरण्येषु

सम्बोधनम्

हे शरण्य !

हे शरण्ये !

हे शरण्यानि !