Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शरण्य (Samskrit Shabdroop - शरण्य)

शरण्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशरण्यम्शरण्येशरण्यानि
द्वितीया (to)शरण्यम्शरण्येशरण्यानि
तृतीया (by/with/through)शरण्येनशरण्याभ्याम्शरण्यैः
चतुर्थी (to/for)शरण्यायशरण्याभ्याम्शरण्येभ्यः
पञ्चमी (from)शरण्यात् / शरण्याद्शरण्याभ्याम्शरण्येभ्यः
षष्ठी (of/'s)शरण्यस्यशरण्ययोःशरण्यानाम्
सप्तमी (in/on/at/among)शरण्येशरण्ययोःशरण्येषु
सम्बोधनम् (O!)हे शरण्य !हे शरण्ये !हे शरण्यानि !