Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शरणीय (Samskrit Shabdroop - शरणीय)

शरणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशरणीयम्शरणीयेशरणीयानि
द्वितीया (to)शरणीयम्शरणीयेशरणीयानि
तृतीया (by/with/through)शरणीयेनशरणीयाभ्याम्शरणीयैः
चतुर्थी (to/for)शरणीयायशरणीयाभ्याम्शरणीयेभ्यः
पञ्चमी (from)शरणीयात् / शरणीयाद्शरणीयाभ्याम्शरणीयेभ्यः
षष्ठी (of/'s)शरणीयस्यशरणीययोःशरणीयानाम्
सप्तमी (in/on/at/among)शरणीयेशरणीययोःशरणीयेषु
सम्बोधनम् (O!)हे शरणीय !हे शरणीये !हे शरणीयानि !