संस्कृत शब्दरूप - शरणीय (Samskrit Shabdroop - शरणीय)

शरणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शरणीयम्

शरणीये

शरणीयानि

द्वितीया

शरणीयम्

शरणीये

शरणीयानि

तृतीया

शरणीयेन

शरणीयाभ्याम्

शरणीयैः

चतुर्थी

शरणीयाय

शरणीयाभ्याम्

शरणीयेभ्यः

पञ्चमी

शरणीयात् / शरणीयाद्

शरणीयाभ्याम्

शरणीयेभ्यः

षष्ठी

शरणीयस्य

शरणीययोः

शरणीयानाम्

सप्तमी

शरणीये

शरणीययोः

शरणीयेषु

सम्बोधनम्

हे शरणीय !

हे शरणीये !

हे शरणीयानि !