संस्कृत शब्दरूप - शरण (Samskrit Shabdroop - शरण)

शरण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शरणम्

शरणे

शरणानि

द्वितीया

शरणम्

शरणे

शरणानि

तृतीया

शरणेन

शरणाभ्याम्

शरणैः

चतुर्थी

शरणाय

शरणाभ्याम्

शरणेभ्यः

पञ्चमी

शरणात् / शरणाद्

शरणाभ्याम्

शरणेभ्यः

षष्ठी

शरणस्य

शरणयोः

शरणानाम्

सप्तमी

शरणे

शरणयोः

शरणेषु

सम्बोधनम्

हे शरण !

हे शरणे !

हे शरणानि !