संस्कृत शब्दरूप - शम्ब्य (Samskrit Shabdroop - शम्ब्य)

शम्ब्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शम्ब्यम्

शम्ब्ये

शम्ब्यानि

द्वितीया

शम्ब्यम्

शम्ब्ये

शम्ब्यानि

तृतीया

शम्ब्येन

शम्ब्याभ्याम्

शम्ब्यैः

चतुर्थी

शम्ब्याय

शम्ब्याभ्याम्

शम्ब्येभ्यः

पञ्चमी

शम्ब्यात् / शम्ब्याद्

शम्ब्याभ्याम्

शम्ब्येभ्यः

षष्ठी

शम्ब्यस्य

शम्ब्ययोः

शम्ब्यानाम्

सप्तमी

शम्ब्ये

शम्ब्ययोः

शम्ब्येषु

सम्बोधनम्

हे शम्ब्य !

हे शम्ब्ये !

हे शम्ब्यानि !