Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शम्ब्य (Samskrit Shabdroop - शम्ब्य)

शम्ब्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशम्ब्यम्शम्ब्येशम्ब्यानि
द्वितीया (to)शम्ब्यम्शम्ब्येशम्ब्यानि
तृतीया (by/with/through)शम्ब्येनशम्ब्याभ्याम्शम्ब्यैः
चतुर्थी (to/for)शम्ब्यायशम्ब्याभ्याम्शम्ब्येभ्यः
पञ्चमी (from)शम्ब्यात् / शम्ब्याद्शम्ब्याभ्याम्शम्ब्येभ्यः
षष्ठी (of/'s)शम्ब्यस्यशम्ब्ययोःशम्ब्यानाम्
सप्तमी (in/on/at/among)शम्ब्येशम्ब्ययोःशम्ब्येषु
सम्बोधनम् (O!)हे शम्ब्य !हे शम्ब्ये !हे शम्ब्यानि !