Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शमितव्य (Samskrit Shabdroop - शमितव्य)

शमितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशमितव्यम्शमितव्येशमितव्यानि
द्वितीया (to)शमितव्यम्शमितव्येशमितव्यानि
तृतीया (by/with/through)शमितव्येनशमितव्याभ्याम्शमितव्यैः
चतुर्थी (to/for)शमितव्यायशमितव्याभ्याम्शमितव्येभ्यः
पञ्चमी (from)शमितव्यात् / शमितव्याद्शमितव्याभ्याम्शमितव्येभ्यः
षष्ठी (of/'s)शमितव्यस्यशमितव्ययोःशमितव्यानाम्
सप्तमी (in/on/at/among)शमितव्येशमितव्ययोःशमितव्येषु
सम्बोधनम् (O!)हे शमितव्य !हे शमितव्ये !हे शमितव्यानि !