संस्कृत शब्दरूप - शमितव्य (Samskrit Shabdroop - शमितव्य)

शमितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शमितव्यम्

शमितव्ये

शमितव्यानि

द्वितीया

शमितव्यम्

शमितव्ये

शमितव्यानि

तृतीया

शमितव्येन

शमितव्याभ्याम्

शमितव्यैः

चतुर्थी

शमितव्याय

शमितव्याभ्याम्

शमितव्येभ्यः

पञ्चमी

शमितव्यात् / शमितव्याद्

शमितव्याभ्याम्

शमितव्येभ्यः

षष्ठी

शमितव्यस्य

शमितव्ययोः

शमितव्यानाम्

सप्तमी

शमितव्ये

शमितव्ययोः

शमितव्येषु

सम्बोधनम्

हे शमितव्य !

हे शमितव्ये !

हे शमितव्यानि !