संस्कृत शब्दरूप - शमितव्य (Samskrit Shabdroop - शमितव्य)
शमितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | शमितव्यम् | शमितव्ये | शमितव्यानि |
द्वितीया (to) | शमितव्यम् | शमितव्ये | शमितव्यानि |
तृतीया (by/with/through) | शमितव्येन | शमितव्याभ्याम् | शमितव्यैः |
चतुर्थी (to/for) | शमितव्याय | शमितव्याभ्याम् | शमितव्येभ्यः |
पञ्चमी (from) | शमितव्यात् / शमितव्याद् | शमितव्याभ्याम् | शमितव्येभ्यः |
षष्ठी (of/'s) | शमितव्यस्य | शमितव्ययोः | शमितव्यानाम् |
सप्तमी (in/on/at/among) | शमितव्ये | शमितव्ययोः | शमितव्येषु |
सम्बोधनम् (O!) | हे शमितव्य ! | हे शमितव्ये ! | हे शमितव्यानि ! |