Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शम्ब (Samskrit Shabdroop - शम्ब)

शम्ब

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशम्बम्शम्बेशम्बानि
द्वितीया (to)शम्बम्शम्बेशम्बानि
तृतीया (by/with/through)शम्बेनशम्बाभ्याम्शम्बैः
चतुर्थी (to/for)शम्बायशम्बाभ्याम्शम्बेभ्यः
पञ्चमी (from)शम्बात् / शम्बाद्शम्बाभ्याम्शम्बेभ्यः
षष्ठी (of/'s)शम्बस्यशम्बयोःशम्बानाम्
सप्तमी (in/on/at/among)शम्बेशम्बयोःशम्बेषु
सम्बोधनम् (O!)हे शम्ब !हे शम्बे !हे शम्बानि !