संस्कृत शब्दरूप - शम्ब (Samskrit Shabdroop - शम्ब)

शम्ब

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शम्बम्

शम्बे

शम्बानि

द्वितीया

शम्बम्

शम्बे

शम्बानि

तृतीया

शम्बेन

शम्बाभ्याम्

शम्बैः

चतुर्थी

शम्बाय

शम्बाभ्याम्

शम्बेभ्यः

पञ्चमी

शम्बात् / शम्बाद्

शम्बाभ्याम्

शम्बेभ्यः

षष्ठी

शम्बस्य

शम्बयोः

शम्बानाम्

सप्तमी

शम्बे

शम्बयोः

शम्बेषु

सम्बोधनम्

हे शम्ब !

हे शम्बे !

हे शम्बानि !