संस्कृत शब्दरूप - शमनीय (Samskrit Shabdroop - शमनीय)

शमनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शमनीयम्

शमनीये

शमनीयानि

द्वितीया

शमनीयम्

शमनीये

शमनीयानि

तृतीया

शमनीयेन

शमनीयाभ्याम्

शमनीयैः

चतुर्थी

शमनीयाय

शमनीयाभ्याम्

शमनीयेभ्यः

पञ्चमी

शमनीयात् / शमनीयाद्

शमनीयाभ्याम्

शमनीयेभ्यः

षष्ठी

शमनीयस्य

शमनीययोः

शमनीयानाम्

सप्तमी

शमनीये

शमनीययोः

शमनीयेषु

सम्बोधनम्

हे शमनीय !

हे शमनीये !

हे शमनीयानि !