संस्कृत शब्दरूप - शम्बित (Samskrit Shabdroop - शम्बित)

शम्बित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शम्बितम्

शम्बिते

शम्बितानि

द्वितीया

शम्बितम्

शम्बिते

शम्बितानि

तृतीया

शम्बितेन

शम्बिताभ्याम्

शम्बितैः

चतुर्थी

शम्बिताय

शम्बिताभ्याम्

शम्बितेभ्यः

पञ्चमी

शम्बितात् / शम्बिताद्

शम्बिताभ्याम्

शम्बितेभ्यः

षष्ठी

शम्बितस्य

शम्बितयोः

शम्बितानाम्

सप्तमी

शम्बिते

शम्बितयोः

शम्बितेषु

सम्बोधनम्

हे शम्बित !

हे शम्बिते !

हे शम्बितानि !