संस्कृत शब्दरूप - शम्बयितव्य (Samskrit Shabdroop - शम्बयितव्य)

शम्बयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शम्बयितव्यम्

शम्बयितव्ये

शम्बयितव्यानि

द्वितीया

शम्बयितव्यम्

शम्बयितव्ये

शम्बयितव्यानि

तृतीया

शम्बयितव्येन

शम्बयितव्याभ्याम्

शम्बयितव्यैः

चतुर्थी

शम्बयितव्याय

शम्बयितव्याभ्याम्

शम्बयितव्येभ्यः

पञ्चमी

शम्बयितव्यात् / शम्बयितव्याद्

शम्बयितव्याभ्याम्

शम्बयितव्येभ्यः

षष्ठी

शम्बयितव्यस्य

शम्बयितव्ययोः

शम्बयितव्यानाम्

सप्तमी

शम्बयितव्ये

शम्बयितव्ययोः

शम्बयितव्येषु

सम्बोधनम्

हे शम्बयितव्य !

हे शम्बयितव्ये !

हे शम्बयितव्यानि !