संस्कृत शब्दरूप - शम्बयमान (Samskrit Shabdroop - शम्बयमान)

शम्बयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शम्बयमानम्

शम्बयमाने

शम्बयमानानि

द्वितीया

शम्बयमानम्

शम्बयमाने

शम्बयमानानि

तृतीया

शम्बयमानेन

शम्बयमानाभ्याम्

शम्बयमानैः

चतुर्थी

शम्बयमानाय

शम्बयमानाभ्याम्

शम्बयमानेभ्यः

पञ्चमी

शम्बयमानात् / शम्बयमानाद्

शम्बयमानाभ्याम्

शम्बयमानेभ्यः

षष्ठी

शम्बयमानस्य

शम्बयमानयोः

शम्बयमानानाम्

सप्तमी

शम्बयमाने

शम्बयमानयोः

शम्बयमानेषु

सम्बोधनम्

हे शम्बयमान !

हे शम्बयमाने !

हे शम्बयमानानि !