Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शम्बयमान (Samskrit Shabdroop - शम्बयमान)

शम्बयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशम्बयमानम्शम्बयमानेशम्बयमानानि
द्वितीया (to)शम्बयमानम्शम्बयमानेशम्बयमानानि
तृतीया (by/with/through)शम्बयमानेनशम्बयमानाभ्याम्शम्बयमानैः
चतुर्थी (to/for)शम्बयमानायशम्बयमानाभ्याम्शम्बयमानेभ्यः
पञ्चमी (from)शम्बयमानात् / शम्बयमानाद्शम्बयमानाभ्याम्शम्बयमानेभ्यः
षष्ठी (of/'s)शम्बयमानस्यशम्बयमानयोःशम्बयमानानाम्
सप्तमी (in/on/at/among)शम्बयमानेशम्बयमानयोःशम्बयमानेषु
सम्बोधनम् (O!)हे शम्बयमान !हे शम्बयमाने !हे शम्बयमानानि !