पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - शम्बयमान (Samskrit Shabdroop - शम्बयमान)

शम्बयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशम्बयमानम्शम्बयमानेशम्बयमानानि
द्वितीयाशम्बयमानम्शम्बयमानेशम्बयमानानि
तृतीयाशम्बयमानेनशम्बयमानाभ्याम्शम्बयमानैः
चतुर्थीशम्बयमानायशम्बयमानाभ्याम्शम्बयमानेभ्यः
पञ्चमीशम्बयमानात् / शम्बयमानाद्शम्बयमानाभ्याम्शम्बयमानेभ्यः
षष्ठीशम्बयमानस्यशम्बयमानयोःशम्बयमानानाम्
सप्तमीशम्बयमानेशम्बयमानयोःशम्बयमानेषु
सम्बोधनम्हे शम्बयमान !हे शम्बयमाने !हे शम्बयमानानि !