Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शम्बनीय (Samskrit Shabdroop - शम्बनीय)

शम्बनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशम्बनीयम्शम्बनीयेशम्बनीयानि
द्वितीया (to)शम्बनीयम्शम्बनीयेशम्बनीयानि
तृतीया (by/with/through)शम्बनीयेनशम्बनीयाभ्याम्शम्बनीयैः
चतुर्थी (to/for)शम्बनीयेनशम्बनीयाभ्याम्शम्बनीयेभ्यः
पञ्चमी (from)शम्बनीयात् / शम्बनीयाद्शम्बनीयाभ्याम्शम्बनीयेभ्यः
षष्ठी (of/'s)शम्बनीयस्यशम्बनीययोःशम्बनीयानाम्
सप्तमी (in/on/at/among)शम्बनीयेशम्बनीययोःशम्बनीयेषु
सम्बोधनम् (O!)हे शम्बनीय !हे शम्बनीये !हे शम्बनीयानि !