संस्कृत शब्दरूप - शम्बनीय (Samskrit Shabdroop - शम्बनीय)

शम्बनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शम्बनीयम्

शम्बनीये

शम्बनीयानि

द्वितीया

शम्बनीयम्

शम्बनीये

शम्बनीयानि

तृतीया

शम्बनीयेन

शम्बनीयाभ्याम्

शम्बनीयैः

चतुर्थी

शम्बनीयेन

शम्बनीयाभ्याम्

शम्बनीयेभ्यः

पञ्चमी

शम्बनीयात् / शम्बनीयाद्

शम्बनीयाभ्याम्

शम्बनीयेभ्यः

षष्ठी

शम्बनीयस्य

शम्बनीययोः

शम्बनीयानाम्

सप्तमी

शम्बनीये

शम्बनीययोः

शम्बनीयेषु

सम्बोधनम्

हे शम्बनीय !

हे शम्बनीये !

हे शम्बनीयानि !