संस्कृत शब्दरूप - शम्बक (Samskrit Shabdroop - शम्बक)

शम्बक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शम्बकम्

शम्बके

शम्बकानि

द्वितीया

शम्बकम्

शम्बके

शम्बकानि

तृतीया

शम्बकेन

शम्बकाभ्याम्

शम्बकैः

चतुर्थी

शम्बकाय

शम्बकाभ्याम्

शम्बकेभ्यः

पञ्चमी

शम्बकात् / शम्बकाद्

शम्बकाभ्याम्

शम्बकेभ्यः

षष्ठी

शम्बकस्य

शम्बकयोः

शम्बकानाम्

सप्तमी

शम्बके

शम्बकयोः

शम्बकेषु

सम्बोधनम्

हे शम्बक !

हे शम्बके !

हे शम्बकानि !