Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शमन (Samskrit Shabdroop - शमन)

शमन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशमनम्शमनेशमनानि
द्वितीया (to)शमनम्शमनेशमनानि
तृतीया (by/with/through)शमनेनशमनाभ्याम्शमनैः
चतुर्थी (to/for)शमनायशमनाभ्याम्शमनेभ्यः
पञ्चमी (from)शमनात् / शमनाद्शमनाभ्याम्शमनेभ्यः
षष्ठी (of/'s)शमनस्यशमनयोःशमनानाम्
सप्तमी (in/on/at/among)शमनेशमनयोःशमनेषु
सम्बोधनम् (O!)हे शमन !हे शमने !हे शमनानि !