संस्कृत शब्दरूप - शमन (Samskrit Shabdroop - शमन)

शमन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शमनम्

शमने

शमनानि

द्वितीया

शमनम्

शमने

शमनानि

तृतीया

शमनेन

शमनाभ्याम्

शमनैः

चतुर्थी

शमनाय

शमनाभ्याम्

शमनेभ्यः

पञ्चमी

शमनात् / शमनाद्

शमनाभ्याम्

शमनेभ्यः

षष्ठी

शमनस्य

शमनयोः

शमनानाम्

सप्तमी

शमने

शमनयोः

शमनेषु

सम्बोधनम्

हे शमन !

हे शमने !

हे शमनानि !