अद्य​ मङ्गलवासरः।
🕢 ०७:४४:५१
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शमक (Samskrit Shabdroop - शमक)

शमक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशमकम्शमकेशमकानि
द्वितीया (to)शमकम्शमकेशमकानि
तृतीया (by/with/through)शमकेनशमकाभ्याम्शमकैः
चतुर्थी (to/for)शमकायशमकाभ्याम्शमकेभ्यः
पञ्चमी (from)शमकात् / शमकाद्शमकाभ्याम्शमकेभ्यः
षष्ठी (of/'s)शमकस्यशमकयोःशमकानाम्
सप्तमी (in/on/at/among)शमकेशमकयोःशमकेषु
सम्बोधनम् (O!)हे शमक !हे शमके !हे शमकानि !