संस्कृत शब्दरूप - शमक (Samskrit Shabdroop - शमक)

शमक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शमकम्

शमके

शमकानि

द्वितीया

शमकम्

शमके

शमकानि

तृतीया

शमकेन

शमकाभ्याम्

शमकैः

चतुर्थी

शमकाय

शमकाभ्याम्

शमकेभ्यः

पञ्चमी

शमकात् / शमकाद्

शमकाभ्याम्

शमकेभ्यः

षष्ठी

शमकस्य

शमकयोः

शमकानाम्

सप्तमी

शमके

शमकयोः

शमकेषु

सम्बोधनम्

हे शमक !

हे शमके !

हे शमकानि !