संस्कृत शब्दरूप - शब्द्य (Samskrit Shabdroop - शब्द्य)

शब्द्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शब्द्यम्

शब्द्ये

शब्द्यानि

द्वितीया

शब्द्यम्

शब्द्ये

शब्द्यानि

तृतीया

शब्द्येन

शब्द्याभ्याम्

शब्द्यैः

चतुर्थी

शब्द्याय

शब्द्याभ्याम्

शब्द्येभ्यः

पञ्चमी

शब्द्यात् / शब्द्याद्

शब्द्याभ्याम्

शब्द्येभ्यः

षष्ठी

शब्द्यस्य

शब्द्ययोः

शब्द्यानाम्

सप्तमी

शब्द्ये

शब्द्ययोः

शब्द्येषु

सम्बोधनम्

हे शब्द्य !

हे शब्द्ये !

हे शब्द्यानि !