Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शब्द्य (Samskrit Shabdroop - शब्द्य)

शब्द्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशब्द्यम्शब्द्येशब्द्यानि
द्वितीया (to)शब्द्यम्शब्द्येशब्द्यानि
तृतीया (by/with/through)शब्द्येनशब्द्याभ्याम्शब्द्यैः
चतुर्थी (to/for)शब्द्यायशब्द्याभ्याम्शब्द्येभ्यः
पञ्चमी (from)शब्द्यात् / शब्द्याद्शब्द्याभ्याम्शब्द्येभ्यः
षष्ठी (of/'s)शब्द्यस्यशब्द्ययोःशब्द्यानाम्
सप्तमी (in/on/at/among)शब्द्येशब्द्ययोःशब्द्येषु
सम्बोधनम् (O!)हे शब्द्य !हे शब्द्ये !हे शब्द्यानि !