संस्कृत शब्दरूप - शलितव्य (Samskrit Shabdroop - शलितव्य)
शलितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | शलितव्यम् | शलितव्ये | शलितव्यानि |
द्वितीया (to) | शलितव्यम् | शलितव्ये | शलितव्यानि |
तृतीया (by/with/through) | शलितव्येन | शलितव्याभ्याम् | शलितव्यैः |
चतुर्थी (to/for) | शलितव्याय | शलितव्याभ्याम् | शलितव्येभ्यः |
पञ्चमी (from) | शलितव्यात् / शलितव्याद् | शलितव्याभ्याम् | शलितव्येभ्यः |
षष्ठी (of/'s) | शलितव्यस्य | शलितव्ययोः | शलितव्यानाम् |
सप्तमी (in/on/at/among) | शलितव्ये | शलितव्ययोः | शलितव्येषु |
सम्बोधनम् (O!) | हे शलितव्य ! | हे शलितव्ये ! | हे शलितव्यानि ! |