संस्कृत शब्दरूप - शलितव्य (Samskrit Shabdroop - शलितव्य)

शलितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शलितव्यम्

शलितव्ये

शलितव्यानि

द्वितीया

शलितव्यम्

शलितव्ये

शलितव्यानि

तृतीया

शलितव्येन

शलितव्याभ्याम्

शलितव्यैः

चतुर्थी

शलितव्याय

शलितव्याभ्याम्

शलितव्येभ्यः

पञ्चमी

शलितव्यात् / शलितव्याद्

शलितव्याभ्याम्

शलितव्येभ्यः

षष्ठी

शलितव्यस्य

शलितव्ययोः

शलितव्यानाम्

सप्तमी

शलितव्ये

शलितव्ययोः

शलितव्येषु

सम्बोधनम्

हे शलितव्य !

हे शलितव्ये !

हे शलितव्यानि !