Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शलितव्य (Samskrit Shabdroop - शलितव्य)

शलितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशलितव्यम्शलितव्येशलितव्यानि
द्वितीया (to)शलितव्यम्शलितव्येशलितव्यानि
तृतीया (by/with/through)शलितव्येनशलितव्याभ्याम्शलितव्यैः
चतुर्थी (to/for)शलितव्यायशलितव्याभ्याम्शलितव्येभ्यः
पञ्चमी (from)शलितव्यात् / शलितव्याद्शलितव्याभ्याम्शलितव्येभ्यः
षष्ठी (of/'s)शलितव्यस्यशलितव्ययोःशलितव्यानाम्
सप्तमी (in/on/at/among)शलितव्येशलितव्ययोःशलितव्येषु
सम्बोधनम् (O!)हे शलितव्य !हे शलितव्ये !हे शलितव्यानि !