संस्कृत शब्दरूप - शलित (Samskrit Shabdroop - शलित)

शलित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शलितम्

शलिते

शलितानि

द्वितीया

शलितम्

शलिते

शलितानि

तृतीया

शलितेन

शलिताभ्याम्

शलितैः

चतुर्थी

शलिताय

शलिताभ्याम्

शलितेभ्यः

पञ्चमी

शलितात् / शलिताद्

शलिताभ्याम्

शलितेभ्यः

षष्ठी

शलितस्य

शलितयोः

शलितानाम्

सप्तमी

शलिते

शलितयोः

शलितेषु

सम्बोधनम्

हे शलित !

हे शलिते !

हे शलितानि !