Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शलित (Samskrit Shabdroop - शलित)

शलित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशलितम्शलितेशलितानि
द्वितीया (to)शलितम्शलितेशलितानि
तृतीया (by/with/through)शलितेनशलिताभ्याम्शलितैः
चतुर्थी (to/for)शलितायशलिताभ्याम्शलितेभ्यः
पञ्चमी (from)शलितात् / शलिताद्शलिताभ्याम्शलितेभ्यः
षष्ठी (of/'s)शलितस्यशलितयोःशलितानाम्
सप्तमी (in/on/at/among)शलितेशलितयोःशलितेषु
सम्बोधनम् (O!)हे शलित !हे शलिते !हे शलितानि !