पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - शलित (Samskrit Shabdroop - शलित)

शलित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशलितम्शलितेशलितानि
द्वितीयाशलितम्शलितेशलितानि
तृतीयाशलितेनशलिताभ्याम्शलितैः
चतुर्थीशलितायशलिताभ्याम्शलितेभ्यः
पञ्चमीशलितात् / शलिताद्शलिताभ्याम्शलितेभ्यः
षष्ठीशलितस्यशलितयोःशलितानाम्
सप्तमीशलितेशलितयोःशलितेषु
सम्बोधनम्हे शलित !हे शलिते !हे शलितानि !