संस्कृत शब्दरूप - शल्भ (Samskrit Shabdroop - शल्भ)

शल्भ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शल्भम्

शल्भे

शल्भानि

द्वितीया

शल्भम्

शल्भे

शल्भानि

तृतीया

शल्भेन

शल्भाभ्याम्

शल्भैः

चतुर्थी

शल्भाय

शल्भाभ्याम्

शल्भेभ्यः

पञ्चमी

शल्भात् / शल्भाद्

शल्भाभ्याम्

शल्भेभ्यः

षष्ठी

शल्भस्य

शल्भयोः

शल्भानाम्

सप्तमी

शल्भे

शल्भयोः

शल्भेषु

सम्बोधनम्

हे शल्भ !

हे शल्भे !

हे शल्भानि !