Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शल्भ (Samskrit Shabdroop - शल्भ)

शल्भ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशल्भम्शल्भेशल्भानि
द्वितीया (to)शल्भम्शल्भेशल्भानि
तृतीया (by/with/through)शल्भेनशल्भाभ्याम्शल्भैः
चतुर्थी (to/for)शल्भायशल्भाभ्याम्शल्भेभ्यः
पञ्चमी (from)शल्भात् / शल्भाद्शल्भाभ्याम्शल्भेभ्यः
षष्ठी (of/'s)शल्भस्यशल्भयोःशल्भानाम्
सप्तमी (in/on/at/among)शल्भेशल्भयोःशल्भेषु
सम्बोधनम् (O!)हे शल्भ !हे शल्भे !हे शल्भानि !