पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - शलमान (Samskrit Shabdroop - शलमान)

शलमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशलमानम्शलमानेशलमानानि
द्वितीयाशलमानम्शलमानेशलमानानि
तृतीयाशलमानेनशलमानाभ्याम्शलमानैः
चतुर्थीशलमानायशलमानाभ्याम्शलमानेभ्यः
पञ्चमीशलमानात् / शलमानाद्शलमानाभ्याम्शलमानेभ्यः
षष्ठीशलमानस्यशलमानयोःशलमानानाम्
सप्तमीशलमानेशलमानयोःशलमानेषु
सम्बोधनम्हे शलमान !हे शलमाने !हे शलमानानि !