संस्कृत शब्दरूप - शलमान (Samskrit Shabdroop - शलमान)

शलमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शलमानम्

शलमाने

शलमानानि

द्वितीया

शलमानम्

शलमाने

शलमानानि

तृतीया

शलमानेन

शलमानाभ्याम्

शलमानैः

चतुर्थी

शलमानाय

शलमानाभ्याम्

शलमानेभ्यः

पञ्चमी

शलमानात् / शलमानाद्

शलमानाभ्याम्

शलमानेभ्यः

षष्ठी

शलमानस्य

शलमानयोः

शलमानानाम्

सप्तमी

शलमाने

शलमानयोः

शलमानेषु

सम्बोधनम्

हे शलमान !

हे शलमाने !

हे शलमानानि !