Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शलमान (Samskrit Shabdroop - शलमान)

शलमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशलमानम्शलमानेशलमानानि
द्वितीया (to)शलमानम्शलमानेशलमानानि
तृतीया (by/with/through)शलमानेनशलमानाभ्याम्शलमानैः
चतुर्थी (to/for)शलमानायशलमानाभ्याम्शलमानेभ्यः
पञ्चमी (from)शलमानात् / शलमानाद्शलमानाभ्याम्शलमानेभ्यः
षष्ठी (of/'s)शलमानस्यशलमानयोःशलमानानाम्
सप्तमी (in/on/at/among)शलमानेशलमानयोःशलमानेषु
सम्बोधनम् (O!)हे शलमान !हे शलमाने !हे शलमानानि !