संस्कृत शब्दरूप - शल्भनीय (Samskrit Shabdroop - शल्भनीय)

शल्भनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शल्भनीयम्

शल्भनीये

शल्भनीयानि

द्वितीया

शल्भनीयम्

शल्भनीये

शल्भनीयानि

तृतीया

शल्भनीयेन

शल्भनीयाभ्याम्

शल्भनीयैः

चतुर्थी

शल्भनीयाय

शल्भनीयाभ्याम्

शल्भनीयेभ्यः

पञ्चमी

शल्भनीयात् / शल्भनीयाद्

शल्भनीयाभ्याम्

शल्भनीयेभ्यः

षष्ठी

शल्भनीयस्य

शल्भनीययोः

शल्भनीयानाम्

सप्तमी

शल्भनीये

शल्भनीययोः

शल्भनीयेषु

सम्बोधनम्

हे शल्भनीय !

हे शल्भनीये !

हे शल्भनीयानि !