संस्कृत शब्दरूप - शल्भमान (Samskrit Shabdroop - शल्भमान)

शल्भमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शल्भमानम्

शल्भमाने

शल्भमानानि

द्वितीया

शल्भमानम्

शल्भमाने

शल्भमानानि

तृतीया

शल्भमानेन

शल्भमानाभ्याम्

शल्भमानैः

चतुर्थी

शल्भमानाय

शल्भमानाभ्याम्

शल्भमानेभ्यः

पञ्चमी

शल्भमानात् / शल्भमानाद्

शल्भमानाभ्याम्

शल्भमानेभ्यः

षष्ठी

शल्भमानस्य

शल्भमानयोः

शल्भमानानाम्

सप्तमी

शल्भमाने

शल्भमानयोः

शल्भमानेषु

सम्बोधनम्

हे शल्भमान !

हे शल्भमाने !

हे शल्भमानानि !