पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - शल्भन (Samskrit Shabdroop - शल्भन)

शल्भन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशल्भनम्शल्भनेशल्भनानि
द्वितीयाशल्भनम्शल्भनेशल्भनानि
तृतीयाशल्भनेनशल्भनाभ्याम्शल्भनैः
चतुर्थीशल्भनायशल्भनाभ्याम्शल्भनेभ्यः
पञ्चमीशल्भनात् / शल्भनाद्शल्भनाभ्याम्शल्भनेभ्यः
षष्ठीशल्भनस्यशल्भनयोःशल्भनानाम्
सप्तमीशल्भनेशल्भनयोःशल्भनेषु
सम्बोधनम्हे शल्भन !हे शल्भने !हे शल्भनानि !