संस्कृत शब्दरूप - शल्भन (Samskrit Shabdroop - शल्भन)

शल्भन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शल्भनम्

शल्भने

शल्भनानि

द्वितीया

शल्भनम्

शल्भने

शल्भनानि

तृतीया

शल्भनेन

शल्भनाभ्याम्

शल्भनैः

चतुर्थी

शल्भनाय

शल्भनाभ्याम्

शल्भनेभ्यः

पञ्चमी

शल्भनात् / शल्भनाद्

शल्भनाभ्याम्

शल्भनेभ्यः

षष्ठी

शल्भनस्य

शल्भनयोः

शल्भनानाम्

सप्तमी

शल्भने

शल्भनयोः

शल्भनेषु

सम्बोधनम्

हे शल्भन !

हे शल्भने !

हे शल्भनानि !