Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शल्भन (Samskrit Shabdroop - शल्भन)

शल्भन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशल्भनम्शल्भनेशल्भनानि
द्वितीया (to)शल्भनम्शल्भनेशल्भनानि
तृतीया (by/with/through)शल्भनेनशल्भनाभ्याम्शल्भनैः
चतुर्थी (to/for)शल्भनायशल्भनाभ्याम्शल्भनेभ्यः
पञ्चमी (from)शल्भनात् / शल्भनाद्शल्भनाभ्याम्शल्भनेभ्यः
षष्ठी (of/'s)शल्भनस्यशल्भनयोःशल्भनानाम्
सप्तमी (in/on/at/among)शल्भनेशल्भनयोःशल्भनेषु
सम्बोधनम् (O!)हे शल्भन !हे शल्भने !हे शल्भनानि !