संस्कृत शब्दरूप - शल्भक (Samskrit Shabdroop - शल्भक)

शल्भक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शल्भकम्

शल्भके

शल्भकानि

द्वितीया

शल्भकम्

शल्भके

शल्भकानि

तृतीया

शल्भकेन

शल्भकाभ्याम्

शल्भकैः

चतुर्थी

शल्भकाय

शल्भकाभ्याम्

शल्भकेभ्यः

पञ्चमी

शल्भकात् / शल्भकाद्

शल्भकाभ्याम्

शल्भकेभ्यः

षष्ठी

शल्भकस्य

शल्भकयोः

शल्भकानाम्

सप्तमी

शल्भके

शल्भकयोः

शल्भकेषु

सम्बोधनम्

हे शल्भक !

हे शल्भके !

हे शल्भकानि !