Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शासत् (Samskrit Shabdroop - शासत्)

शासत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशासत्, शासद्शासतौशासतः
द्वितीया (to)शासतम्शासतौशासतः
तृतीया (by/with/through)शासताशासद्भ्याम्शासद्भिः
चतुर्थी (to/for)शासतेशासद्भ्याम्शासद्भ्यः
पञ्चमी (from)शासतःशासद्भ्याम्शासद्भ्यः
षष्ठी (of/'s)शासतःशासतोःशासताम्
सप्तमी (in/on/at/among)शासतिशासतोःशासत्सु
सम्बोधनम् (O!)हे शासत् ! / हे शासद् !हे शासतौ !हे शासतः !