पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - शासत् (Samskrit Shabdroop - शासत्)

शासत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशासत्, शासद्शासतौशासतः
द्वितीयाशासतम्शासतौशासतः
तृतीयाशासताशासद्भ्याम्शासद्भिः
चतुर्थीशासतेशासद्भ्याम्शासद्भ्यः
पञ्चमीशासतःशासद्भ्याम्शासद्भ्यः
षष्ठीशासतःशासतोःशासताम्
सप्तमीशासतिशासतोःशासत्सु
सम्बोधनम्हे शासत् ! / हे शासद् !हे शासतौ !हे शासतः !