Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शलनीय (Samskrit Shabdroop - शलनीय)

शलनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशलनीयम्शलनीयेशलनीयानि
द्वितीया (to)शलनीयम्शलनीयेशलनीयानि
तृतीया (by/with/through)शलनीयेनशलनीयाभ्याम्शलनीयैः
चतुर्थी (to/for)शलनीयायशलनीयाभ्याम्शलनीयेभ्यः
पञ्चमी (from)शलनीयात् / शलनीयाद्शलनीयाभ्याम्शलनीयेभ्यः
षष्ठी (of/'s)शलनीयस्यशलनीययोःशलनीयानाम्
सप्तमी (in/on/at/among)शलनीयेशलनीययोःशलनीयेषु
सम्बोधनम् (O!)हे शलनीय !हे शलनीये !हे शलनीयानि !