संस्कृत शब्दरूप - शलनीय (Samskrit Shabdroop - शलनीय)
शलनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | शलनीयम् | शलनीये | शलनीयानि |
द्वितीया (to) | शलनीयम् | शलनीये | शलनीयानि |
तृतीया (by/with/through) | शलनीयेन | शलनीयाभ्याम् | शलनीयैः |
चतुर्थी (to/for) | शलनीयाय | शलनीयाभ्याम् | शलनीयेभ्यः |
पञ्चमी (from) | शलनीयात् / शलनीयाद् | शलनीयाभ्याम् | शलनीयेभ्यः |
षष्ठी (of/'s) | शलनीयस्य | शलनीययोः | शलनीयानाम् |
सप्तमी (in/on/at/among) | शलनीये | शलनीययोः | शलनीयेषु |
सम्बोधनम् (O!) | हे शलनीय ! | हे शलनीये ! | हे शलनीयानि ! |