संस्कृत शब्दरूप - शलनीय (Samskrit Shabdroop - शलनीय)

शलनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शलनीयम्

शलनीये

शलनीयानि

द्वितीया

शलनीयम्

शलनीये

शलनीयानि

तृतीया

शलनीयेन

शलनीयाभ्याम्

शलनीयैः

चतुर्थी

शलनीयाय

शलनीयाभ्याम्

शलनीयेभ्यः

पञ्चमी

शलनीयात् / शलनीयाद्

शलनीयाभ्याम्

शलनीयेभ्यः

षष्ठी

शलनीयस्य

शलनीययोः

शलनीयानाम्

सप्तमी

शलनीये

शलनीययोः

शलनीयेषु

सम्बोधनम्

हे शलनीय !

हे शलनीये !

हे शलनीयानि !