Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शलन (Samskrit Shabdroop - शलन)

शलन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशलनम्शलनेशलनानि
द्वितीया (to)शलनम्शलनेशलनानि
तृतीया (by/with/through)शलनेनशलनाभ्याम्शलनैः
चतुर्थी (to/for)शलनायशलनाभ्याम्शलनेभ्यः
पञ्चमी (from)शलनात् / शलनाद्शलनाभ्याम्शलनेभ्यः
षष्ठी (of/'s)शलनस्यशलनयोःशलनानाम्
सप्तमी (in/on/at/among)शलनेशलनयोःशलनेषु
सम्बोधनम् (O!)हे शलन !हे शलने !हे शलनानि !