संस्कृत शब्दरूप - शलन (Samskrit Shabdroop - शलन)

शलन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शलनम्

शलने

शलनानि

द्वितीया

शलनम्

शलने

शलनानि

तृतीया

शलनेन

शलनाभ्याम्

शलनैः

चतुर्थी

शलनाय

शलनाभ्याम्

शलनेभ्यः

पञ्चमी

शलनात् / शलनाद्

शलनाभ्याम्

शलनेभ्यः

षष्ठी

शलनस्य

शलनयोः

शलनानाम्

सप्तमी

शलने

शलनयोः

शलनेषु

सम्बोधनम्

हे शलन !

हे शलने !

हे शलनानि !