संस्कृत शब्दरूप - शब्दित (Samskrit Shabdroop - शब्दित)

शब्दित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शब्दितम्

शब्दिते

शब्दितानि

द्वितीया

शब्दितम्

शब्दिते

शब्दितानि

तृतीया

शब्दितेन

शब्दिताभ्याम्

शब्दितैः

चतुर्थी

शब्दिताय

शब्दिताभ्याम्

शब्दितेभ्यः

पञ्चमी

शब्दितात् / शब्दिताद्

शब्दिताभ्याम्

शब्दितेभ्यः

षष्ठी

शब्दितस्य

शब्दितयोः

शब्दितानाम्

सप्तमी

शब्दिते

शब्दितयोः

शब्दितेषु

सम्बोधनम्

हे शब्दित !

हे शब्दिते !

हे शब्दितानि !