Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शब्दित (Samskrit Shabdroop - शब्दित)

शब्दित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशब्दितम्शब्दितेशब्दितानि
द्वितीया (to)शब्दितम्शब्दितेशब्दितानि
तृतीया (by/with/through)शब्दितेनशब्दिताभ्याम्शब्दितैः
चतुर्थी (to/for)शब्दितायशब्दिताभ्याम्शब्दितेभ्यः
पञ्चमी (from)शब्दितात् / शब्दिताद्शब्दिताभ्याम्शब्दितेभ्यः
षष्ठी (of/'s)शब्दितस्यशब्दितयोःशब्दितानाम्
सप्तमी (in/on/at/among)शब्दितेशब्दितयोःशब्दितेषु
सम्बोधनम् (O!)हे शब्दित !हे शब्दिते !हे शब्दितानि !