Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शब्दरूप (Samskrit Shabdroop - शब्दरूप)

शब्दरूप

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशब्दरूपम्शब्दरूपेशब्दरूपाणि
द्वितीया (to)शब्दरूपम्शब्दरूपेशब्दरूपाणि
तृतीया (by/with/through)शब्दरूपेणशब्दरूपाभ्याम्शब्दरूपैः
चतुर्थी (to/for)शब्दरूपायशब्दरूपाभ्याम्शब्दरूपेभ्यः
पञ्चमी (from)शब्दरूपात् / शब्दरूपाद्शब्दरूपाभ्याम्शब्दरूपेभ्यः
षष्ठी (of/'s)शब्दरूपस्यशब्दरूपयोःशब्दरूपाणाम्
सप्तमी (in/on/at/among)शब्दरूपेशब्दरूपयोःशब्दरूपेषु
सम्बोधनम् (O!)हे शब्दरूप !हे शब्दरूपे !हे शब्दरूपाणि !