Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शब्दयितव्य (Samskrit Shabdroop - शब्दयितव्य)

शब्दयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशब्दयितव्यम्शब्दयितव्येशब्दयितव्यानि
द्वितीया (to)शब्दयितव्यम्शब्दयितव्येशब्दयितव्यानि
तृतीया (by/with/through)शब्दयितव्येनशब्दयितव्याभ्याम्शब्दयितव्यैः
चतुर्थी (to/for)शब्दयितव्यायशब्दयितव्याभ्याम्शब्दयितव्येभ्यः
पञ्चमी (from)शब्दयितव्यात् / शब्दयितव्याद्शब्दयितव्याभ्याम्शब्दयितव्येभ्यः
षष्ठी (of/'s)शब्दयितव्यस्यशब्दयितव्ययोःशब्दयितव्यानाम्
सप्तमी (in/on/at/among)शब्दयितव्येशब्दयितव्ययोःशब्दयितव्येषु
सम्बोधनम् (O!)हे शब्दयितव्य !हे शब्दयितव्ये !हे शब्दयितव्यानि !