संस्कृत शब्दरूप - शब्दयितव्य (Samskrit Shabdroop - शब्दयितव्य)

शब्दयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शब्दयितव्यम्

शब्दयितव्ये

शब्दयितव्यानि

द्वितीया

शब्दयितव्यम्

शब्दयितव्ये

शब्दयितव्यानि

तृतीया

शब्दयितव्येन

शब्दयितव्याभ्याम्

शब्दयितव्यैः

चतुर्थी

शब्दयितव्याय

शब्दयितव्याभ्याम्

शब्दयितव्येभ्यः

पञ्चमी

शब्दयितव्यात् / शब्दयितव्याद्

शब्दयितव्याभ्याम्

शब्दयितव्येभ्यः

षष्ठी

शब्दयितव्यस्य

शब्दयितव्ययोः

शब्दयितव्यानाम्

सप्तमी

शब्दयितव्ये

शब्दयितव्ययोः

शब्दयितव्येषु

सम्बोधनम्

हे शब्दयितव्य !

हे शब्दयितव्ये !

हे शब्दयितव्यानि !