Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शब्दयमान (Samskrit Shabdroop - शब्दयमान)

शब्दयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशब्दयमानम्शब्दयमानेशब्दयमानानि
द्वितीया (to)शब्दयमानम्शब्दयमानेशब्दयमानानि
तृतीया (by/with/through)शब्दयमानेनशब्दयमानाभ्याम्शब्दयमानैः
चतुर्थी (to/for)शब्दयमानायशब्दयमानाभ्याम्शब्दयमानेभ्यः
पञ्चमी (from)शब्दयमानात् / शब्दयमानाद्शब्दयमानाभ्याम्शब्दयमानेभ्यः
षष्ठी (of/'s)शब्दयमानस्यशब्दयमानयोःशब्दयमानानाम्
सप्तमी (in/on/at/among)शब्दयमानेशब्दयमानयोःशब्दयमानेषु
सम्बोधनम् (O!)हे शब्दयमान !हे शब्दयमाने !हे शब्दयमानानि !