अद्य​ बुधवासरः।
🕙 १०:०६:०५
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शब्दनीय (Samskrit Shabdroop - शब्दनीय)

शब्दनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशब्दनीयम्शब्दनीयेशब्दनीयानि
द्वितीया (to)शब्दनीयम्शब्दनीयेशब्दनीयानि
तृतीया (by/with/through)शब्दनीयेनशब्दनीयाभ्याम्शब्दनीयैः
चतुर्थी (to/for)शब्दनीयायशब्दनीयाभ्याम्शब्दनीयेभ्यः
पञ्चमी (from)शब्दनीयात् / शब्दनीयाद्शब्दनीयाभ्याम्शब्दनीयेभ्यः
षष्ठी (of/'s)शब्दनीयस्यशब्दनीययोःशब्दनीयानाम्
सप्तमी (in/on/at/among)शब्दनीयेशब्दनीययोःशब्दनीयेषु
सम्बोधनम् (O!)हे शब्दनीय !हे शब्दनीये !हे शब्दनीयानि !