अद्य​ गुरुवासरः।
🕐 ०१:०९:०६
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शाङ्खिन (Samskrit Shabdroop - शाङ्खिन)

शाङ्खिन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशाङ्खिनम्शाङ्खिनेशाङ्खिनानि
द्वितीया (to)शाङ्खिनम्शाङ्खिनेशाङ्खिनानि
तृतीया (by/with/through)शाङ्खिनेनशाङ्खिनाभ्याम्शाङ्खिनैः
चतुर्थी (to/for)शाङ्खिनायशाङ्खिनाभ्याम्शाङ्खिनेभ्यः
पञ्चमी (from)शाङ्खिनात् / शाङ्खिनाद्शाङ्खिनाभ्याम्शाङ्खिनेभ्यः
षष्ठी (of/'s)शाङ्खिनस्यशाङ्खिनयोःशाङ्खिनानाम्
सप्तमी (in/on/at/among)शाङ्खिनेशाङ्खिनयोःशाङ्खिनेषु
सम्बोधनम् (O!)हे शाङ्खिन !हे शाङ्खिने !हे शाङ्खिनानि !