संस्कृत शब्दरूप - शाङ्खिन (Samskrit Shabdroop - शाङ्खिन)

शाङ्खिन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शाङ्खिनम्

शाङ्खिने

शाङ्खिनानि

द्वितीया

शाङ्खिनम्

शाङ्खिने

शाङ्खिनानि

तृतीया

शाङ्खिनेन

शाङ्खिनाभ्याम्

शाङ्खिनैः

चतुर्थी

शाङ्खिनाय

शाङ्खिनाभ्याम्

शाङ्खिनेभ्यः

पञ्चमी

शाङ्खिनात् / शाङ्खिनाद्

शाङ्खिनाभ्याम्

शाङ्खिनेभ्यः

षष्ठी

शाङ्खिनस्य

शाङ्खिनयोः

शाङ्खिनानाम्

सप्तमी

शाङ्खिने

शाङ्खिनयोः

शाङ्खिनेषु

सम्बोधनम्

हे शाङ्खिन !

हे शाङ्खिने !

हे शाङ्खिनानि !