संस्कृत शब्दरूप - शाचक (Samskrit Shabdroop - शाचक)

शाचक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शाचकम्

शाचके

शाचकानि

द्वितीया

शाचकम्

शाचके

शाचकानि

तृतीया

शाचकेन

शाचकाभ्याम्

शाचकैः

चतुर्थी

शाचकाय

शाचकाभ्याम्

शाचकेभ्यः

पञ्चमी

शाचकात् / शाचकाद्

शाचकाभ्याम्

शाचकेभ्यः

षष्ठी

शाचकस्य

शाचकयोः

शाचकानाम्

सप्तमी

शाचके

शाचकयोः

शाचकेषु

सम्बोधनम्

हे शाचक !

हे शाचके !

हे शाचकानि !