Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शाचक (Samskrit Shabdroop - शाचक)

शाचक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशाचकम्शाचकेशाचकानि
द्वितीया (to)शाचकम्शाचकेशाचकानि
तृतीया (by/with/through)शाचकेनशाचकाभ्याम्शाचकैः
चतुर्थी (to/for)शाचकायशाचकाभ्याम्शाचकेभ्यः
पञ्चमी (from)शाचकात् / शाचकाद्शाचकाभ्याम्शाचकेभ्यः
षष्ठी (of/'s)शाचकस्यशाचकयोःशाचकानाम्
सप्तमी (in/on/at/among)शाचकेशाचकयोःशाचकेषु
सम्बोधनम् (O!)हे शाचक !हे शाचके !हे शाचकानि !