संस्कृत शब्दरूप - अनुज (Samskrit Shabdroop - अनुज)

अनुज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनुजः

अनुजौ

अनुजाः

द्वितीया

अनुजम्

अनुजौ

अनुजान्

तृतीया

अनुजेन

अनुजाभ्याम्

अनुजैः

चतुर्थी

अनुजाय

अनुजाभ्याम्

अनुजेभ्यः

पञ्चमी

अनुजात् / अनुजाद्

अनुजाभ्याम्

अनुजेभ्यः

षष्ठी

अनुजस्य

अनुजयोः

अनुजानाम्

सप्तमी

अनुजे

अनुजयोः

अनुजेषु

सम्बोधनम्

हे अनुज !

हे अनुजौ !

हे अनुजाः !