Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनुज (Samskrit Shabdroop - अनुज)

अनुज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनुजःअनुजौअनुजाः
द्वितीया (to)अनुजम्अनुजौअनुजान्
तृतीया (by/with/through)अनुजेनअनुजाभ्याम्अनुजैः
चतुर्थी (to/for)अनुजायअनुजाभ्याम्अनुजेभ्यः
पञ्चमी (from)अनुजात् / अनुजाद्अनुजाभ्याम्अनुजेभ्यः
षष्ठी (of/'s)अनुजस्यअनुजयोःअनुजानाम्
सप्तमी (in/on/at/among)अनुजेअनुजयोःअनुजेषु
सम्बोधनम् (O!)हे अनुज !हे अनुजौ !हे अनुजाः !