संस्कृत शब्दरूप - अग्रज (Samskrit Shabdroop - अग्रज)

अग्रज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अग्रजः

अग्रजौ

अग्रजाः

द्वितीया

अग्रजम्

अग्रजौ

अग्रजान्

तृतीया

अग्रजेन

अग्रजाभ्याम्

अग्रजैः

चतुर्थी

अग्रजाय

अग्रजाभ्याम्

अग्रजेभ्यः

पञ्चमी

अग्रजात् / अग्रजाद्

अग्रजाभ्याम्

अग्रजेभ्यः

षष्ठी

अग्रजस्य

अग्रजयोः

अग्रजानाम्

सप्तमी

अग्रजे

अग्रजयोः

अग्रजेषु

सम्बोधनम्

हे अग्रज !

हे अग्रजौ !

हे अग्रजाः !