Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अग्रज (Samskrit Shabdroop - अग्रज)

अग्रज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअग्रजःअग्रजौअग्रजाः
द्वितीया (to)अग्रजम्अग्रजौअग्रजान्
तृतीया (by/with/through)अग्रजेनअग्रजाभ्याम्अग्रजैः
चतुर्थी (to/for)अग्रजायअग्रजाभ्याम्अग्रजेभ्यः
पञ्चमी (from)अग्रजात् / अग्रजाद्अग्रजाभ्याम्अग्रजेभ्यः
षष्ठी (of/'s)अग्रजस्यअग्रजयोःअग्रजानाम्
सप्तमी (in/on/at/among)अग्रजेअग्रजयोःअग्रजेषु
सम्बोधनम् (O!)हे अग्रज !हे अग्रजौ !हे अग्रजाः !