संस्कृत शब्दरूप - शाच्य (Samskrit Shabdroop - शाच्य)

शाच्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शाच्यम्

शाच्ये

शाच्यानि

द्वितीया

शाच्यम्

शाच्ये

शाच्यानि

तृतीया

शाच्येन

शाच्याभ्याम्

शाच्यैः

चतुर्थी

शाच्याय

शाच्याभ्याम्

शाच्येभ्यः

पञ्चमी

शाच्यात् / शाच्याद्

शाच्याभ्याम्

शाच्येभ्यः

षष्ठी

शाच्यस्य

शाच्ययोः

शाच्यानाम्

सप्तमी

शाच्ये

शाच्ययोः

शाच्येषु

सम्बोधनम्

हे शाच्य !

हे शाच्ये !

हे शाच्यानि !