संस्कृत शब्दरूप - शाच्य (Samskrit Shabdroop - शाच्य)
शाच्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | शाच्यम् | शाच्ये | शाच्यानि |
द्वितीया (to) | शाच्यम् | शाच्ये | शाच्यानि |
तृतीया (by/with/through) | शाच्येन | शाच्याभ्याम् | शाच्यैः |
चतुर्थी (to/for) | शाच्याय | शाच्याभ्याम् | शाच्येभ्यः |
पञ्चमी (from) | शाच्यात् / शाच्याद् | शाच्याभ्याम् | शाच्येभ्यः |
षष्ठी (of/'s) | शाच्यस्य | शाच्ययोः | शाच्यानाम् |
सप्तमी (in/on/at/among) | शाच्ये | शाच्ययोः | शाच्येषु |
सम्बोधनम् (O!) | हे शाच्य ! | हे शाच्ये ! | हे शाच्यानि ! |